Declension table of ?nṛsiṃhapaṭala

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhapaṭalam nṛsiṃhapaṭale nṛsiṃhapaṭalāni
Vocativenṛsiṃhapaṭala nṛsiṃhapaṭale nṛsiṃhapaṭalāni
Accusativenṛsiṃhapaṭalam nṛsiṃhapaṭale nṛsiṃhapaṭalāni
Instrumentalnṛsiṃhapaṭalena nṛsiṃhapaṭalābhyām nṛsiṃhapaṭalaiḥ
Dativenṛsiṃhapaṭalāya nṛsiṃhapaṭalābhyām nṛsiṃhapaṭalebhyaḥ
Ablativenṛsiṃhapaṭalāt nṛsiṃhapaṭalābhyām nṛsiṃhapaṭalebhyaḥ
Genitivenṛsiṃhapaṭalasya nṛsiṃhapaṭalayoḥ nṛsiṃhapaṭalānām
Locativenṛsiṃhapaṭale nṛsiṃhapaṭalayoḥ nṛsiṃhapaṭaleṣu

Compound nṛsiṃhapaṭala -

Adverb -nṛsiṃhapaṭalam -nṛsiṃhapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria