Declension table of ?nṛsiṃhādisāman

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhādisāma nṛsiṃhādisāmnī nṛsiṃhādisāmāni
Vocativenṛsiṃhādisāman nṛsiṃhādisāma nṛsiṃhādisāmnī nṛsiṃhādisāmāni
Accusativenṛsiṃhādisāma nṛsiṃhādisāmnī nṛsiṃhādisāmāni
Instrumentalnṛsiṃhādisāmnā nṛsiṃhādisāmabhyām nṛsiṃhādisāmabhiḥ
Dativenṛsiṃhādisāmne nṛsiṃhādisāmabhyām nṛsiṃhādisāmabhyaḥ
Ablativenṛsiṃhādisāmnaḥ nṛsiṃhādisāmabhyām nṛsiṃhādisāmabhyaḥ
Genitivenṛsiṃhādisāmnaḥ nṛsiṃhādisāmnoḥ nṛsiṃhādisāmnām
Locativenṛsiṃhādisāmni nṛsiṃhādisāmani nṛsiṃhādisāmnoḥ nṛsiṃhādisāmasu

Compound nṛsiṃhādisāma -

Adverb -nṛsiṃhādisāma -nṛsiṃhādisāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria