Declension table of ?nṛsiṃhāṣṭottaraśatanāman

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhāṣṭottaraśatanāma nṛsiṃhāṣṭottaraśatanāmnī nṛsiṃhāṣṭottaraśatanāmāni
Vocativenṛsiṃhāṣṭottaraśatanāman nṛsiṃhāṣṭottaraśatanāma nṛsiṃhāṣṭottaraśatanāmnī nṛsiṃhāṣṭottaraśatanāmāni
Accusativenṛsiṃhāṣṭottaraśatanāma nṛsiṃhāṣṭottaraśatanāmnī nṛsiṃhāṣṭottaraśatanāmāni
Instrumentalnṛsiṃhāṣṭottaraśatanāmnā nṛsiṃhāṣṭottaraśatanāmabhyām nṛsiṃhāṣṭottaraśatanāmabhiḥ
Dativenṛsiṃhāṣṭottaraśatanāmne nṛsiṃhāṣṭottaraśatanāmabhyām nṛsiṃhāṣṭottaraśatanāmabhyaḥ
Ablativenṛsiṃhāṣṭottaraśatanāmnaḥ nṛsiṃhāṣṭottaraśatanāmabhyām nṛsiṃhāṣṭottaraśatanāmabhyaḥ
Genitivenṛsiṃhāṣṭottaraśatanāmnaḥ nṛsiṃhāṣṭottaraśatanāmnoḥ nṛsiṃhāṣṭottaraśatanāmnām
Locativenṛsiṃhāṣṭottaraśatanāmni nṛsiṃhāṣṭottaraśatanāmani nṛsiṃhāṣṭottaraśatanāmnoḥ nṛsiṃhāṣṭottaraśatanāmasu

Compound nṛsiṃhāṣṭottaraśatanāma -

Adverb -nṛsiṃhāṣṭottaraśatanāma -nṛsiṃhāṣṭottaraśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria