Declension table of ?nṛpañcānana

Deva

MasculineSingularDualPlural
Nominativenṛpañcānanaḥ nṛpañcānanau nṛpañcānanāḥ
Vocativenṛpañcānana nṛpañcānanau nṛpañcānanāḥ
Accusativenṛpañcānanam nṛpañcānanau nṛpañcānanān
Instrumentalnṛpañcānanena nṛpañcānanābhyām nṛpañcānanaiḥ nṛpañcānanebhiḥ
Dativenṛpañcānanāya nṛpañcānanābhyām nṛpañcānanebhyaḥ
Ablativenṛpañcānanāt nṛpañcānanābhyām nṛpañcānanebhyaḥ
Genitivenṛpañcānanasya nṛpañcānanayoḥ nṛpañcānanānām
Locativenṛpañcānane nṛpañcānanayoḥ nṛpañcānaneṣu

Compound nṛpañcānana -

Adverb -nṛpañcānanam -nṛpañcānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria