Declension table of ?nṛpaveśman

Deva

NeuterSingularDualPlural
Nominativenṛpaveśma nṛpaveśmanī nṛpaveśmāni
Vocativenṛpaveśman nṛpaveśma nṛpaveśmanī nṛpaveśmāni
Accusativenṛpaveśma nṛpaveśmanī nṛpaveśmāni
Instrumentalnṛpaveśmanā nṛpaveśmabhyām nṛpaveśmabhiḥ
Dativenṛpaveśmane nṛpaveśmabhyām nṛpaveśmabhyaḥ
Ablativenṛpaveśmanaḥ nṛpaveśmabhyām nṛpaveśmabhyaḥ
Genitivenṛpaveśmanaḥ nṛpaveśmanoḥ nṛpaveśmanām
Locativenṛpaveśmani nṛpaveśmanoḥ nṛpaveśmasu

Compound nṛpaveśma -

Adverb -nṛpaveśma -nṛpaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria