Declension table of ?nṛpatāla

Deva

MasculineSingularDualPlural
Nominativenṛpatālaḥ nṛpatālau nṛpatālāḥ
Vocativenṛpatāla nṛpatālau nṛpatālāḥ
Accusativenṛpatālam nṛpatālau nṛpatālān
Instrumentalnṛpatālena nṛpatālābhyām nṛpatālaiḥ nṛpatālebhiḥ
Dativenṛpatālāya nṛpatālābhyām nṛpatālebhyaḥ
Ablativenṛpatālāt nṛpatālābhyām nṛpatālebhyaḥ
Genitivenṛpatālasya nṛpatālayoḥ nṛpatālānām
Locativenṛpatāle nṛpatālayoḥ nṛpatāleṣu

Compound nṛpatāla -

Adverb -nṛpatālam -nṛpatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria