Declension table of ?nṛparṣi

Deva

MasculineSingularDualPlural
Nominativenṛparṣiḥ nṛparṣī nṛparṣayaḥ
Vocativenṛparṣe nṛparṣī nṛparṣayaḥ
Accusativenṛparṣim nṛparṣī nṛparṣīn
Instrumentalnṛparṣiṇā nṛparṣibhyām nṛparṣibhiḥ
Dativenṛparṣaye nṛparṣibhyām nṛparṣibhyaḥ
Ablativenṛparṣeḥ nṛparṣibhyām nṛparṣibhyaḥ
Genitivenṛparṣeḥ nṛparṣyoḥ nṛparṣīṇām
Locativenṛparṣau nṛparṣyoḥ nṛparṣiṣu

Compound nṛparṣi -

Adverb -nṛparṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria