Declension table of ?nṛpabadara

Deva

MasculineSingularDualPlural
Nominativenṛpabadaraḥ nṛpabadarau nṛpabadarāḥ
Vocativenṛpabadara nṛpabadarau nṛpabadarāḥ
Accusativenṛpabadaram nṛpabadarau nṛpabadarān
Instrumentalnṛpabadareṇa nṛpabadarābhyām nṛpabadaraiḥ nṛpabadarebhiḥ
Dativenṛpabadarāya nṛpabadarābhyām nṛpabadarebhyaḥ
Ablativenṛpabadarāt nṛpabadarābhyām nṛpabadarebhyaḥ
Genitivenṛpabadarasya nṛpabadarayoḥ nṛpabadarāṇām
Locativenṛpabadare nṛpabadarayoḥ nṛpabadareṣu

Compound nṛpabadara -

Adverb -nṛpabadaram -nṛpabadarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria