Declension table of ?nṛpāsana

Deva

NeuterSingularDualPlural
Nominativenṛpāsanam nṛpāsane nṛpāsanāni
Vocativenṛpāsana nṛpāsane nṛpāsanāni
Accusativenṛpāsanam nṛpāsane nṛpāsanāni
Instrumentalnṛpāsanena nṛpāsanābhyām nṛpāsanaiḥ
Dativenṛpāsanāya nṛpāsanābhyām nṛpāsanebhyaḥ
Ablativenṛpāsanāt nṛpāsanābhyām nṛpāsanebhyaḥ
Genitivenṛpāsanasya nṛpāsanayoḥ nṛpāsanānām
Locativenṛpāsane nṛpāsanayoḥ nṛpāsaneṣu

Compound nṛpāsana -

Adverb -nṛpāsanam -nṛpāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria