Declension table of ?nṛpānna

Deva

NeuterSingularDualPlural
Nominativenṛpānnam nṛpānne nṛpānnāni
Vocativenṛpānna nṛpānne nṛpānnāni
Accusativenṛpānnam nṛpānne nṛpānnāni
Instrumentalnṛpānnena nṛpānnābhyām nṛpānnaiḥ
Dativenṛpānnāya nṛpānnābhyām nṛpānnebhyaḥ
Ablativenṛpānnāt nṛpānnābhyām nṛpānnebhyaḥ
Genitivenṛpānnasya nṛpānnayoḥ nṛpānnānām
Locativenṛpānne nṛpānnayoḥ nṛpānneṣu

Compound nṛpānna -

Adverb -nṛpānnam -nṛpānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria