Declension table of ?nṛpākṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenṛpākṛṣṭam nṛpākṛṣṭe nṛpākṛṣṭāni
Vocativenṛpākṛṣṭa nṛpākṛṣṭe nṛpākṛṣṭāni
Accusativenṛpākṛṣṭam nṛpākṛṣṭe nṛpākṛṣṭāni
Instrumentalnṛpākṛṣṭena nṛpākṛṣṭābhyām nṛpākṛṣṭaiḥ
Dativenṛpākṛṣṭāya nṛpākṛṣṭābhyām nṛpākṛṣṭebhyaḥ
Ablativenṛpākṛṣṭāt nṛpākṛṣṭābhyām nṛpākṛṣṭebhyaḥ
Genitivenṛpākṛṣṭasya nṛpākṛṣṭayoḥ nṛpākṛṣṭānām
Locativenṛpākṛṣṭe nṛpākṛṣṭayoḥ nṛpākṛṣṭeṣu

Compound nṛpākṛṣṭa -

Adverb -nṛpākṛṣṭam -nṛpākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria