Declension table of ?nṛpābhīra

Deva

NeuterSingularDualPlural
Nominativenṛpābhīram nṛpābhīre nṛpābhīrāṇi
Vocativenṛpābhīra nṛpābhīre nṛpābhīrāṇi
Accusativenṛpābhīram nṛpābhīre nṛpābhīrāṇi
Instrumentalnṛpābhīreṇa nṛpābhīrābhyām nṛpābhīraiḥ
Dativenṛpābhīrāya nṛpābhīrābhyām nṛpābhīrebhyaḥ
Ablativenṛpābhīrāt nṛpābhīrābhyām nṛpābhīrebhyaḥ
Genitivenṛpābhīrasya nṛpābhīrayoḥ nṛpābhīrāṇām
Locativenṛpābhīre nṛpābhīrayoḥ nṛpābhīreṣu

Compound nṛpābhīra -

Adverb -nṛpābhīram -nṛpābhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria