Declension table of ?nṛmithuna

Deva

NeuterSingularDualPlural
Nominativenṛmithunam nṛmithune nṛmithunāni
Vocativenṛmithuna nṛmithune nṛmithunāni
Accusativenṛmithunam nṛmithune nṛmithunāni
Instrumentalnṛmithunena nṛmithunābhyām nṛmithunaiḥ
Dativenṛmithunāya nṛmithunābhyām nṛmithunebhyaḥ
Ablativenṛmithunāt nṛmithunābhyām nṛmithunebhyaḥ
Genitivenṛmithunasya nṛmithunayoḥ nṛmithunānām
Locativenṛmithune nṛmithunayoḥ nṛmithuneṣu

Compound nṛmithuna -

Adverb -nṛmithunam -nṛmithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria