Declension table of ?nṛmedha

Deva

MasculineSingularDualPlural
Nominativenṛmedhaḥ nṛmedhau nṛmedhāḥ
Vocativenṛmedha nṛmedhau nṛmedhāḥ
Accusativenṛmedham nṛmedhau nṛmedhān
Instrumentalnṛmedhena nṛmedhābhyām nṛmedhaiḥ nṛmedhebhiḥ
Dativenṛmedhāya nṛmedhābhyām nṛmedhebhyaḥ
Ablativenṛmedhāt nṛmedhābhyām nṛmedhebhyaḥ
Genitivenṛmedhasya nṛmedhayoḥ nṛmedhānām
Locativenṛmedhe nṛmedhayoḥ nṛmedheṣu

Compound nṛmedha -

Adverb -nṛmedham -nṛmedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria