Declension table of ?nṛmādanā

Deva

FeminineSingularDualPlural
Nominativenṛmādanā nṛmādane nṛmādanāḥ
Vocativenṛmādane nṛmādane nṛmādanāḥ
Accusativenṛmādanām nṛmādane nṛmādanāḥ
Instrumentalnṛmādanayā nṛmādanābhyām nṛmādanābhiḥ
Dativenṛmādanāyai nṛmādanābhyām nṛmādanābhyaḥ
Ablativenṛmādanāyāḥ nṛmādanābhyām nṛmādanābhyaḥ
Genitivenṛmādanāyāḥ nṛmādanayoḥ nṛmādanānām
Locativenṛmādanāyām nṛmādanayoḥ nṛmādanāsu

Adverb -nṛmādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria