Declension table of ?nṛloka

Deva

MasculineSingularDualPlural
Nominativenṛlokaḥ nṛlokau nṛlokāḥ
Vocativenṛloka nṛlokau nṛlokāḥ
Accusativenṛlokam nṛlokau nṛlokān
Instrumentalnṛlokena nṛlokābhyām nṛlokaiḥ nṛlokebhiḥ
Dativenṛlokāya nṛlokābhyām nṛlokebhyaḥ
Ablativenṛlokāt nṛlokābhyām nṛlokebhyaḥ
Genitivenṛlokasya nṛlokayoḥ nṛlokānām
Locativenṛloke nṛlokayoḥ nṛlokeṣu

Compound nṛloka -

Adverb -nṛlokam -nṛlokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria