Declension table of ?nṛganṛpatipāṣāṇayajñayūpapraśasti

Deva

FeminineSingularDualPlural
Nominativenṛganṛpatipāṣāṇayajñayūpapraśastiḥ nṛganṛpatipāṣāṇayajñayūpapraśastī nṛganṛpatipāṣāṇayajñayūpapraśastayaḥ
Vocativenṛganṛpatipāṣāṇayajñayūpapraśaste nṛganṛpatipāṣāṇayajñayūpapraśastī nṛganṛpatipāṣāṇayajñayūpapraśastayaḥ
Accusativenṛganṛpatipāṣāṇayajñayūpapraśastim nṛganṛpatipāṣāṇayajñayūpapraśastī nṛganṛpatipāṣāṇayajñayūpapraśastīḥ
Instrumentalnṛganṛpatipāṣāṇayajñayūpapraśastyā nṛganṛpatipāṣāṇayajñayūpapraśastibhyām nṛganṛpatipāṣāṇayajñayūpapraśastibhiḥ
Dativenṛganṛpatipāṣāṇayajñayūpapraśastyai nṛganṛpatipāṣāṇayajñayūpapraśastaye nṛganṛpatipāṣāṇayajñayūpapraśastibhyām nṛganṛpatipāṣāṇayajñayūpapraśastibhyaḥ
Ablativenṛganṛpatipāṣāṇayajñayūpapraśastyāḥ nṛganṛpatipāṣāṇayajñayūpapraśasteḥ nṛganṛpatipāṣāṇayajñayūpapraśastibhyām nṛganṛpatipāṣāṇayajñayūpapraśastibhyaḥ
Genitivenṛganṛpatipāṣāṇayajñayūpapraśastyāḥ nṛganṛpatipāṣāṇayajñayūpapraśasteḥ nṛganṛpatipāṣāṇayajñayūpapraśastyoḥ nṛganṛpatipāṣāṇayajñayūpapraśastīnām
Locativenṛganṛpatipāṣāṇayajñayūpapraśastyām nṛganṛpatipāṣāṇayajñayūpapraśastau nṛganṛpatipāṣāṇayajñayūpapraśastyoḥ nṛganṛpatipāṣāṇayajñayūpapraśastiṣu

Compound nṛganṛpatipāṣāṇayajñayūpapraśasti -

Adverb -nṛganṛpatipāṣāṇayajñayūpapraśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria