Declension table of ?nṛgākhyāna

Deva

NeuterSingularDualPlural
Nominativenṛgākhyānam nṛgākhyāne nṛgākhyānāni
Vocativenṛgākhyāna nṛgākhyāne nṛgākhyānāni
Accusativenṛgākhyānam nṛgākhyāne nṛgākhyānāni
Instrumentalnṛgākhyānena nṛgākhyānābhyām nṛgākhyānaiḥ
Dativenṛgākhyānāya nṛgākhyānābhyām nṛgākhyānebhyaḥ
Ablativenṛgākhyānāt nṛgākhyānābhyām nṛgākhyānebhyaḥ
Genitivenṛgākhyānasya nṛgākhyānayoḥ nṛgākhyānānām
Locativenṛgākhyāne nṛgākhyānayoḥ nṛgākhyāneṣu

Compound nṛgākhyāna -

Adverb -nṛgākhyānam -nṛgākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria