Declension table of ?nṛdevī

Deva

FeminineSingularDualPlural
Nominativenṛdevī nṛdevyau nṛdevyaḥ
Vocativenṛdevi nṛdevyau nṛdevyaḥ
Accusativenṛdevīm nṛdevyau nṛdevīḥ
Instrumentalnṛdevyā nṛdevībhyām nṛdevībhiḥ
Dativenṛdevyai nṛdevībhyām nṛdevībhyaḥ
Ablativenṛdevyāḥ nṛdevībhyām nṛdevībhyaḥ
Genitivenṛdevyāḥ nṛdevyoḥ nṛdevīnām
Locativenṛdevyām nṛdevyoḥ nṛdevīṣu

Compound nṛdevi - nṛdevī -

Adverb -nṛdevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria