Declension table of ?nṛṣadvara

Deva

MasculineSingularDualPlural
Nominativenṛṣadvaraḥ nṛṣadvarau nṛṣadvarāḥ
Vocativenṛṣadvara nṛṣadvarau nṛṣadvarāḥ
Accusativenṛṣadvaram nṛṣadvarau nṛṣadvarān
Instrumentalnṛṣadvareṇa nṛṣadvarābhyām nṛṣadvaraiḥ nṛṣadvarebhiḥ
Dativenṛṣadvarāya nṛṣadvarābhyām nṛṣadvarebhyaḥ
Ablativenṛṣadvarāt nṛṣadvarābhyām nṛṣadvarebhyaḥ
Genitivenṛṣadvarasya nṛṣadvarayoḥ nṛṣadvarāṇām
Locativenṛṣadvare nṛṣadvarayoḥ nṛṣadvareṣu

Compound nṛṣadvara -

Adverb -nṛṣadvaram -nṛṣadvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria