Declension table of ?nṛṣadvan

Deva

MasculineSingularDualPlural
Nominativenṛṣadvā nṛṣadvānau nṛṣadvānaḥ
Vocativenṛṣadvan nṛṣadvānau nṛṣadvānaḥ
Accusativenṛṣadvānam nṛṣadvānau nṛṣadvanaḥ
Instrumentalnṛṣadvanā nṛṣadvabhyām nṛṣadvabhiḥ
Dativenṛṣadvane nṛṣadvabhyām nṛṣadvabhyaḥ
Ablativenṛṣadvanaḥ nṛṣadvabhyām nṛṣadvabhyaḥ
Genitivenṛṣadvanaḥ nṛṣadvanoḥ nṛṣadvanām
Locativenṛṣadvani nṛṣadvanoḥ nṛṣadvasu

Compound nṛṣadva -

Adverb -nṛṣadvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria