Declension table of ?nṛṣāc

Deva

MasculineSingularDualPlural
Nominativenṛṣāk nṛṣācau nṛṣācaḥ
Vocativenṛṣāk nṛṣācau nṛṣācaḥ
Accusativenṛṣācam nṛṣācau nṛṣācaḥ
Instrumentalnṛṣācā nṛṣāgbhyām nṛṣāgbhiḥ
Dativenṛṣāce nṛṣāgbhyām nṛṣāgbhyaḥ
Ablativenṛṣācaḥ nṛṣāgbhyām nṛṣāgbhyaḥ
Genitivenṛṣācaḥ nṛṣācoḥ nṛṣācām
Locativenṛṣāci nṛṣācoḥ nṛṣākṣu

Compound nṛṣāk -

Adverb -nṛṣāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria