Declension table of ?muñcaka

Deva

MasculineSingularDualPlural
Nominativemuñcakaḥ muñcakau muñcakāḥ
Vocativemuñcaka muñcakau muñcakāḥ
Accusativemuñcakam muñcakau muñcakān
Instrumentalmuñcakena muñcakābhyām muñcakaiḥ muñcakebhiḥ
Dativemuñcakāya muñcakābhyām muñcakebhyaḥ
Ablativemuñcakāt muñcakābhyām muñcakebhyaḥ
Genitivemuñcakasya muñcakayoḥ muñcakānām
Locativemuñcake muñcakayoḥ muñcakeṣu

Compound muñcaka -

Adverb -muñcakam -muñcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria