Declension table of ?mūtravibandhaghna

Deva

MasculineSingularDualPlural
Nominativemūtravibandhaghnaḥ mūtravibandhaghnau mūtravibandhaghnāḥ
Vocativemūtravibandhaghna mūtravibandhaghnau mūtravibandhaghnāḥ
Accusativemūtravibandhaghnam mūtravibandhaghnau mūtravibandhaghnān
Instrumentalmūtravibandhaghnena mūtravibandhaghnābhyām mūtravibandhaghnaiḥ mūtravibandhaghnebhiḥ
Dativemūtravibandhaghnāya mūtravibandhaghnābhyām mūtravibandhaghnebhyaḥ
Ablativemūtravibandhaghnāt mūtravibandhaghnābhyām mūtravibandhaghnebhyaḥ
Genitivemūtravibandhaghnasya mūtravibandhaghnayoḥ mūtravibandhaghnānām
Locativemūtravibandhaghne mūtravibandhaghnayoḥ mūtravibandhaghneṣu

Compound mūtravibandhaghna -

Adverb -mūtravibandhaghnam -mūtravibandhaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria