Declension table of ?mūtraviṣa

Deva

MasculineSingularDualPlural
Nominativemūtraviṣaḥ mūtraviṣau mūtraviṣāḥ
Vocativemūtraviṣa mūtraviṣau mūtraviṣāḥ
Accusativemūtraviṣam mūtraviṣau mūtraviṣān
Instrumentalmūtraviṣeṇa mūtraviṣābhyām mūtraviṣaiḥ mūtraviṣebhiḥ
Dativemūtraviṣāya mūtraviṣābhyām mūtraviṣebhyaḥ
Ablativemūtraviṣāt mūtraviṣābhyām mūtraviṣebhyaḥ
Genitivemūtraviṣasya mūtraviṣayoḥ mūtraviṣāṇām
Locativemūtraviṣe mūtraviṣayoḥ mūtraviṣeṣu

Compound mūtraviṣa -

Adverb -mūtraviṣam -mūtraviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria