Declension table of ?mūtravardhakā

Deva

FeminineSingularDualPlural
Nominativemūtravardhakā mūtravardhake mūtravardhakāḥ
Vocativemūtravardhake mūtravardhake mūtravardhakāḥ
Accusativemūtravardhakām mūtravardhake mūtravardhakāḥ
Instrumentalmūtravardhakayā mūtravardhakābhyām mūtravardhakābhiḥ
Dativemūtravardhakāyai mūtravardhakābhyām mūtravardhakābhyaḥ
Ablativemūtravardhakāyāḥ mūtravardhakābhyām mūtravardhakābhyaḥ
Genitivemūtravardhakāyāḥ mūtravardhakayoḥ mūtravardhakānām
Locativemūtravardhakāyām mūtravardhakayoḥ mūtravardhakāsu

Adverb -mūtravardhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria