Declension table of ?mūtravṛddhi

Deva

FeminineSingularDualPlural
Nominativemūtravṛddhiḥ mūtravṛddhī mūtravṛddhayaḥ
Vocativemūtravṛddhe mūtravṛddhī mūtravṛddhayaḥ
Accusativemūtravṛddhim mūtravṛddhī mūtravṛddhīḥ
Instrumentalmūtravṛddhyā mūtravṛddhibhyām mūtravṛddhibhiḥ
Dativemūtravṛddhyai mūtravṛddhaye mūtravṛddhibhyām mūtravṛddhibhyaḥ
Ablativemūtravṛddhyāḥ mūtravṛddheḥ mūtravṛddhibhyām mūtravṛddhibhyaḥ
Genitivemūtravṛddhyāḥ mūtravṛddheḥ mūtravṛddhyoḥ mūtravṛddhīnām
Locativemūtravṛddhyām mūtravṛddhau mūtravṛddhyoḥ mūtravṛddhiṣu

Compound mūtravṛddhi -

Adverb -mūtravṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria