Declension table of ?mūtranirodha

Deva

MasculineSingularDualPlural
Nominativemūtranirodhaḥ mūtranirodhau mūtranirodhāḥ
Vocativemūtranirodha mūtranirodhau mūtranirodhāḥ
Accusativemūtranirodham mūtranirodhau mūtranirodhān
Instrumentalmūtranirodhena mūtranirodhābhyām mūtranirodhaiḥ mūtranirodhebhiḥ
Dativemūtranirodhāya mūtranirodhābhyām mūtranirodhebhyaḥ
Ablativemūtranirodhāt mūtranirodhābhyām mūtranirodhebhyaḥ
Genitivemūtranirodhasya mūtranirodhayoḥ mūtranirodhānām
Locativemūtranirodhe mūtranirodhayoḥ mūtranirodheṣu

Compound mūtranirodha -

Adverb -mūtranirodham -mūtranirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria