Declension table of ?mūtradoṣa

Deva

MasculineSingularDualPlural
Nominativemūtradoṣaḥ mūtradoṣau mūtradoṣāḥ
Vocativemūtradoṣa mūtradoṣau mūtradoṣāḥ
Accusativemūtradoṣam mūtradoṣau mūtradoṣān
Instrumentalmūtradoṣeṇa mūtradoṣābhyām mūtradoṣaiḥ mūtradoṣebhiḥ
Dativemūtradoṣāya mūtradoṣābhyām mūtradoṣebhyaḥ
Ablativemūtradoṣāt mūtradoṣābhyām mūtradoṣebhyaḥ
Genitivemūtradoṣasya mūtradoṣayoḥ mūtradoṣāṇām
Locativemūtradoṣe mūtradoṣayoḥ mūtradoṣeṣu

Compound mūtradoṣa -

Adverb -mūtradoṣam -mūtradoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria