Declension table of ?mūtrabhāvita

Deva

NeuterSingularDualPlural
Nominativemūtrabhāvitam mūtrabhāvite mūtrabhāvitāni
Vocativemūtrabhāvita mūtrabhāvite mūtrabhāvitāni
Accusativemūtrabhāvitam mūtrabhāvite mūtrabhāvitāni
Instrumentalmūtrabhāvitena mūtrabhāvitābhyām mūtrabhāvitaiḥ
Dativemūtrabhāvitāya mūtrabhāvitābhyām mūtrabhāvitebhyaḥ
Ablativemūtrabhāvitāt mūtrabhāvitābhyām mūtrabhāvitebhyaḥ
Genitivemūtrabhāvitasya mūtrabhāvitayoḥ mūtrabhāvitānām
Locativemūtrabhāvite mūtrabhāvitayoḥ mūtrabhāviteṣu

Compound mūtrabhāvita -

Adverb -mūtrabhāvitam -mūtrabhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria