Declension table of ?mūtrabhāvita

Deva

MasculineSingularDualPlural
Nominativemūtrabhāvitaḥ mūtrabhāvitau mūtrabhāvitāḥ
Vocativemūtrabhāvita mūtrabhāvitau mūtrabhāvitāḥ
Accusativemūtrabhāvitam mūtrabhāvitau mūtrabhāvitān
Instrumentalmūtrabhāvitena mūtrabhāvitābhyām mūtrabhāvitaiḥ mūtrabhāvitebhiḥ
Dativemūtrabhāvitāya mūtrabhāvitābhyām mūtrabhāvitebhyaḥ
Ablativemūtrabhāvitāt mūtrabhāvitābhyām mūtrabhāvitebhyaḥ
Genitivemūtrabhāvitasya mūtrabhāvitayoḥ mūtrabhāvitānām
Locativemūtrabhāvite mūtrabhāvitayoḥ mūtrabhāviteṣu

Compound mūtrabhāvita -

Adverb -mūtrabhāvitam -mūtrabhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria