Declension table of ?mūtiba

Deva

MasculineSingularDualPlural
Nominativemūtibaḥ mūtibau mūtibāḥ
Vocativemūtiba mūtibau mūtibāḥ
Accusativemūtibam mūtibau mūtibān
Instrumentalmūtibena mūtibābhyām mūtibaiḥ mūtibebhiḥ
Dativemūtibāya mūtibābhyām mūtibebhyaḥ
Ablativemūtibāt mūtibābhyām mūtibebhyaḥ
Genitivemūtibasya mūtibayoḥ mūtibānām
Locativemūtibe mūtibayoḥ mūtibeṣu

Compound mūtiba -

Adverb -mūtibam -mūtibāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria