Declension table of ?mūrtisanātha

Deva

MasculineSingularDualPlural
Nominativemūrtisanāthaḥ mūrtisanāthau mūrtisanāthāḥ
Vocativemūrtisanātha mūrtisanāthau mūrtisanāthāḥ
Accusativemūrtisanātham mūrtisanāthau mūrtisanāthān
Instrumentalmūrtisanāthena mūrtisanāthābhyām mūrtisanāthaiḥ mūrtisanāthebhiḥ
Dativemūrtisanāthāya mūrtisanāthābhyām mūrtisanāthebhyaḥ
Ablativemūrtisanāthāt mūrtisanāthābhyām mūrtisanāthebhyaḥ
Genitivemūrtisanāthasya mūrtisanāthayoḥ mūrtisanāthānām
Locativemūrtisanāthe mūrtisanāthayoḥ mūrtisanātheṣu

Compound mūrtisanātha -

Adverb -mūrtisanātham -mūrtisanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria