Declension table of ?mūrtisañcara

Deva

MasculineSingularDualPlural
Nominativemūrtisañcaraḥ mūrtisañcarau mūrtisañcarāḥ
Vocativemūrtisañcara mūrtisañcarau mūrtisañcarāḥ
Accusativemūrtisañcaram mūrtisañcarau mūrtisañcarān
Instrumentalmūrtisañcareṇa mūrtisañcarābhyām mūrtisañcaraiḥ mūrtisañcarebhiḥ
Dativemūrtisañcarāya mūrtisañcarābhyām mūrtisañcarebhyaḥ
Ablativemūrtisañcarāt mūrtisañcarābhyām mūrtisañcarebhyaḥ
Genitivemūrtisañcarasya mūrtisañcarayoḥ mūrtisañcarāṇām
Locativemūrtisañcare mūrtisañcarayoḥ mūrtisañcareṣu

Compound mūrtisañcara -

Adverb -mūrtisañcaram -mūrtisañcarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria