Declension table of ?mūrtipratiṣṭhāpana

Deva

NeuterSingularDualPlural
Nominativemūrtipratiṣṭhāpanam mūrtipratiṣṭhāpane mūrtipratiṣṭhāpanāni
Vocativemūrtipratiṣṭhāpana mūrtipratiṣṭhāpane mūrtipratiṣṭhāpanāni
Accusativemūrtipratiṣṭhāpanam mūrtipratiṣṭhāpane mūrtipratiṣṭhāpanāni
Instrumentalmūrtipratiṣṭhāpanena mūrtipratiṣṭhāpanābhyām mūrtipratiṣṭhāpanaiḥ
Dativemūrtipratiṣṭhāpanāya mūrtipratiṣṭhāpanābhyām mūrtipratiṣṭhāpanebhyaḥ
Ablativemūrtipratiṣṭhāpanāt mūrtipratiṣṭhāpanābhyām mūrtipratiṣṭhāpanebhyaḥ
Genitivemūrtipratiṣṭhāpanasya mūrtipratiṣṭhāpanayoḥ mūrtipratiṣṭhāpanānām
Locativemūrtipratiṣṭhāpane mūrtipratiṣṭhāpanayoḥ mūrtipratiṣṭhāpaneṣu

Compound mūrtipratiṣṭhāpana -

Adverb -mūrtipratiṣṭhāpanam -mūrtipratiṣṭhāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria