Declension table of ?mūrkhavyasanināyaka

Deva

NeuterSingularDualPlural
Nominativemūrkhavyasanināyakam mūrkhavyasanināyake mūrkhavyasanināyakāni
Vocativemūrkhavyasanināyaka mūrkhavyasanināyake mūrkhavyasanināyakāni
Accusativemūrkhavyasanināyakam mūrkhavyasanināyake mūrkhavyasanināyakāni
Instrumentalmūrkhavyasanināyakena mūrkhavyasanināyakābhyām mūrkhavyasanināyakaiḥ
Dativemūrkhavyasanināyakāya mūrkhavyasanināyakābhyām mūrkhavyasanināyakebhyaḥ
Ablativemūrkhavyasanināyakāt mūrkhavyasanināyakābhyām mūrkhavyasanināyakebhyaḥ
Genitivemūrkhavyasanināyakasya mūrkhavyasanināyakayoḥ mūrkhavyasanināyakānām
Locativemūrkhavyasanināyake mūrkhavyasanināyakayoḥ mūrkhavyasanināyakeṣu

Compound mūrkhavyasanināyaka -

Adverb -mūrkhavyasanināyakam -mūrkhavyasanināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria