Declension table of ?mūrkhabhrātṛkā

Deva

FeminineSingularDualPlural
Nominativemūrkhabhrātṛkā mūrkhabhrātṛke mūrkhabhrātṛkāḥ
Vocativemūrkhabhrātṛke mūrkhabhrātṛke mūrkhabhrātṛkāḥ
Accusativemūrkhabhrātṛkām mūrkhabhrātṛke mūrkhabhrātṛkāḥ
Instrumentalmūrkhabhrātṛkayā mūrkhabhrātṛkābhyām mūrkhabhrātṛkābhiḥ
Dativemūrkhabhrātṛkāyai mūrkhabhrātṛkābhyām mūrkhabhrātṛkābhyaḥ
Ablativemūrkhabhrātṛkāyāḥ mūrkhabhrātṛkābhyām mūrkhabhrātṛkābhyaḥ
Genitivemūrkhabhrātṛkāyāḥ mūrkhabhrātṛkayoḥ mūrkhabhrātṛkāṇām
Locativemūrkhabhrātṛkāyām mūrkhabhrātṛkayoḥ mūrkhabhrātṛkāsu

Adverb -mūrkhabhrātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria