Declension table of ?mūrdhaveṣṭana

Deva

NeuterSingularDualPlural
Nominativemūrdhaveṣṭanam mūrdhaveṣṭane mūrdhaveṣṭanāni
Vocativemūrdhaveṣṭana mūrdhaveṣṭane mūrdhaveṣṭanāni
Accusativemūrdhaveṣṭanam mūrdhaveṣṭane mūrdhaveṣṭanāni
Instrumentalmūrdhaveṣṭanena mūrdhaveṣṭanābhyām mūrdhaveṣṭanaiḥ
Dativemūrdhaveṣṭanāya mūrdhaveṣṭanābhyām mūrdhaveṣṭanebhyaḥ
Ablativemūrdhaveṣṭanāt mūrdhaveṣṭanābhyām mūrdhaveṣṭanebhyaḥ
Genitivemūrdhaveṣṭanasya mūrdhaveṣṭanayoḥ mūrdhaveṣṭanānām
Locativemūrdhaveṣṭane mūrdhaveṣṭanayoḥ mūrdhaveṣṭaneṣu

Compound mūrdhaveṣṭana -

Adverb -mūrdhaveṣṭanam -mūrdhaveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria