Declension table of ?mūrdhapiṇḍa

Deva

MasculineSingularDualPlural
Nominativemūrdhapiṇḍaḥ mūrdhapiṇḍau mūrdhapiṇḍāḥ
Vocativemūrdhapiṇḍa mūrdhapiṇḍau mūrdhapiṇḍāḥ
Accusativemūrdhapiṇḍam mūrdhapiṇḍau mūrdhapiṇḍān
Instrumentalmūrdhapiṇḍena mūrdhapiṇḍābhyām mūrdhapiṇḍaiḥ mūrdhapiṇḍebhiḥ
Dativemūrdhapiṇḍāya mūrdhapiṇḍābhyām mūrdhapiṇḍebhyaḥ
Ablativemūrdhapiṇḍāt mūrdhapiṇḍābhyām mūrdhapiṇḍebhyaḥ
Genitivemūrdhapiṇḍasya mūrdhapiṇḍayoḥ mūrdhapiṇḍānām
Locativemūrdhapiṇḍe mūrdhapiṇḍayoḥ mūrdhapiṇḍeṣu

Compound mūrdhapiṇḍa -

Adverb -mūrdhapiṇḍam -mūrdhapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria