Declension table of ?mūrdhakarparī

Deva

FeminineSingularDualPlural
Nominativemūrdhakarparī mūrdhakarparyau mūrdhakarparyaḥ
Vocativemūrdhakarpari mūrdhakarparyau mūrdhakarparyaḥ
Accusativemūrdhakarparīm mūrdhakarparyau mūrdhakarparīḥ
Instrumentalmūrdhakarparyā mūrdhakarparībhyām mūrdhakarparībhiḥ
Dativemūrdhakarparyai mūrdhakarparībhyām mūrdhakarparībhyaḥ
Ablativemūrdhakarparyāḥ mūrdhakarparībhyām mūrdhakarparībhyaḥ
Genitivemūrdhakarparyāḥ mūrdhakarparyoḥ mūrdhakarparīṇām
Locativemūrdhakarparyām mūrdhakarparyoḥ mūrdhakarparīṣu

Compound mūrdhakarpari - mūrdhakarparī -

Adverb -mūrdhakarpari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria