Declension table of ?mūrdhaka

Deva

MasculineSingularDualPlural
Nominativemūrdhakaḥ mūrdhakau mūrdhakāḥ
Vocativemūrdhaka mūrdhakau mūrdhakāḥ
Accusativemūrdhakam mūrdhakau mūrdhakān
Instrumentalmūrdhakena mūrdhakābhyām mūrdhakaiḥ mūrdhakebhiḥ
Dativemūrdhakāya mūrdhakābhyām mūrdhakebhyaḥ
Ablativemūrdhakāt mūrdhakābhyām mūrdhakebhyaḥ
Genitivemūrdhakasya mūrdhakayoḥ mūrdhakānām
Locativemūrdhake mūrdhakayoḥ mūrdhakeṣu

Compound mūrdhaka -

Adverb -mūrdhakam -mūrdhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria