Declension table of mūrchita

Deva

MasculineSingularDualPlural
Nominativemūrchitaḥ mūrchitau mūrchitāḥ
Vocativemūrchita mūrchitau mūrchitāḥ
Accusativemūrchitam mūrchitau mūrchitān
Instrumentalmūrchitena mūrchitābhyām mūrchitaiḥ mūrchitebhiḥ
Dativemūrchitāya mūrchitābhyām mūrchitebhyaḥ
Ablativemūrchitāt mūrchitābhyām mūrchitebhyaḥ
Genitivemūrchitasya mūrchitayoḥ mūrchitānām
Locativemūrchite mūrchitayoḥ mūrchiteṣu

Compound mūrchita -

Adverb -mūrchitam -mūrchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria