Declension table of ?mūradeva

Deva

MasculineSingularDualPlural
Nominativemūradevaḥ mūradevau mūradevāḥ
Vocativemūradeva mūradevau mūradevāḥ
Accusativemūradevam mūradevau mūradevān
Instrumentalmūradevena mūradevābhyām mūradevaiḥ mūradevebhiḥ
Dativemūradevāya mūradevābhyām mūradevebhyaḥ
Ablativemūradevāt mūradevābhyām mūradevebhyaḥ
Genitivemūradevasya mūradevayoḥ mūradevānām
Locativemūradeve mūradevayoḥ mūradeveṣu

Compound mūradeva -

Adverb -mūradevam -mūradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria