Declension table of ?mūlyavivarjita

Deva

NeuterSingularDualPlural
Nominativemūlyavivarjitam mūlyavivarjite mūlyavivarjitāni
Vocativemūlyavivarjita mūlyavivarjite mūlyavivarjitāni
Accusativemūlyavivarjitam mūlyavivarjite mūlyavivarjitāni
Instrumentalmūlyavivarjitena mūlyavivarjitābhyām mūlyavivarjitaiḥ
Dativemūlyavivarjitāya mūlyavivarjitābhyām mūlyavivarjitebhyaḥ
Ablativemūlyavivarjitāt mūlyavivarjitābhyām mūlyavivarjitebhyaḥ
Genitivemūlyavivarjitasya mūlyavivarjitayoḥ mūlyavivarjitānām
Locativemūlyavivarjite mūlyavivarjitayoḥ mūlyavivarjiteṣu

Compound mūlyavivarjita -

Adverb -mūlyavivarjitam -mūlyavivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria