Declension table of ?mūlyatva

Deva

NeuterSingularDualPlural
Nominativemūlyatvam mūlyatve mūlyatvāni
Vocativemūlyatva mūlyatve mūlyatvāni
Accusativemūlyatvam mūlyatve mūlyatvāni
Instrumentalmūlyatvena mūlyatvābhyām mūlyatvaiḥ
Dativemūlyatvāya mūlyatvābhyām mūlyatvebhyaḥ
Ablativemūlyatvāt mūlyatvābhyām mūlyatvebhyaḥ
Genitivemūlyatvasya mūlyatvayoḥ mūlyatvānām
Locativemūlyatve mūlyatvayoḥ mūlyatveṣu

Compound mūlyatva -

Adverb -mūlyatvam -mūlyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria