Declension table of ?mūlyakaraṇa

Deva

NeuterSingularDualPlural
Nominativemūlyakaraṇam mūlyakaraṇe mūlyakaraṇāni
Vocativemūlyakaraṇa mūlyakaraṇe mūlyakaraṇāni
Accusativemūlyakaraṇam mūlyakaraṇe mūlyakaraṇāni
Instrumentalmūlyakaraṇena mūlyakaraṇābhyām mūlyakaraṇaiḥ
Dativemūlyakaraṇāya mūlyakaraṇābhyām mūlyakaraṇebhyaḥ
Ablativemūlyakaraṇāt mūlyakaraṇābhyām mūlyakaraṇebhyaḥ
Genitivemūlyakaraṇasya mūlyakaraṇayoḥ mūlyakaraṇānām
Locativemūlyakaraṇe mūlyakaraṇayoḥ mūlyakaraṇeṣu

Compound mūlyakaraṇa -

Adverb -mūlyakaraṇam -mūlyakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria