Declension table of ?mūlyaka

Deva

NeuterSingularDualPlural
Nominativemūlyakam mūlyake mūlyakāni
Vocativemūlyaka mūlyake mūlyakāni
Accusativemūlyakam mūlyake mūlyakāni
Instrumentalmūlyakena mūlyakābhyām mūlyakaiḥ
Dativemūlyakāya mūlyakābhyām mūlyakebhyaḥ
Ablativemūlyakāt mūlyakābhyām mūlyakebhyaḥ
Genitivemūlyakasya mūlyakayoḥ mūlyakānām
Locativemūlyake mūlyakayoḥ mūlyakeṣu

Compound mūlyaka -

Adverb -mūlyakam -mūlyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria