Declension table of ?mūlyadravya

Deva

NeuterSingularDualPlural
Nominativemūlyadravyam mūlyadravye mūlyadravyāṇi
Vocativemūlyadravya mūlyadravye mūlyadravyāṇi
Accusativemūlyadravyam mūlyadravye mūlyadravyāṇi
Instrumentalmūlyadravyeṇa mūlyadravyābhyām mūlyadravyaiḥ
Dativemūlyadravyāya mūlyadravyābhyām mūlyadravyebhyaḥ
Ablativemūlyadravyāt mūlyadravyābhyām mūlyadravyebhyaḥ
Genitivemūlyadravyasya mūlyadravyayoḥ mūlyadravyāṇām
Locativemūlyadravye mūlyadravyayoḥ mūlyadravyeṣu

Compound mūlyadravya -

Adverb -mūlyadravyam -mūlyadravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria