Declension table of ?mūlyādhyāya

Deva

MasculineSingularDualPlural
Nominativemūlyādhyāyaḥ mūlyādhyāyau mūlyādhyāyāḥ
Vocativemūlyādhyāya mūlyādhyāyau mūlyādhyāyāḥ
Accusativemūlyādhyāyam mūlyādhyāyau mūlyādhyāyān
Instrumentalmūlyādhyāyena mūlyādhyāyābhyām mūlyādhyāyaiḥ mūlyādhyāyebhiḥ
Dativemūlyādhyāyāya mūlyādhyāyābhyām mūlyādhyāyebhyaḥ
Ablativemūlyādhyāyāt mūlyādhyāyābhyām mūlyādhyāyebhyaḥ
Genitivemūlyādhyāyasya mūlyādhyāyayoḥ mūlyādhyāyānām
Locativemūlyādhyāye mūlyādhyāyayoḥ mūlyādhyāyeṣu

Compound mūlyādhyāya -

Adverb -mūlyādhyāyam -mūlyādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria