Declension table of ?mūlotkhāta

Deva

NeuterSingularDualPlural
Nominativemūlotkhātam mūlotkhāte mūlotkhātāni
Vocativemūlotkhāta mūlotkhāte mūlotkhātāni
Accusativemūlotkhātam mūlotkhāte mūlotkhātāni
Instrumentalmūlotkhātena mūlotkhātābhyām mūlotkhātaiḥ
Dativemūlotkhātāya mūlotkhātābhyām mūlotkhātebhyaḥ
Ablativemūlotkhātāt mūlotkhātābhyām mūlotkhātebhyaḥ
Genitivemūlotkhātasya mūlotkhātayoḥ mūlotkhātānām
Locativemūlotkhāte mūlotkhātayoḥ mūlotkhāteṣu

Compound mūlotkhāta -

Adverb -mūlotkhātam -mūlotkhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria